UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9776
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṁ adarśi / (1.1)
Par.?
cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan // (1.2)
Par.?
kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām / (2.1)
Par.?
ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti // (2.2)
Par.?
bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt / (3.1)
Par.?
supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt // (3.2)
Par.?
asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya / (4.1)
Par.?
īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre // (4.2)
Par.?
svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ / (5.1)
Par.?
jyeṣṭhebhir yas tejiṣṭhaiḥ krīḍumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām // (5.2)
Par.?
asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ / (6.1) Par.?
pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā // (6.2)
Par.?
sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ / (7.1)
Par.?
agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṁ eha gamyāḥ // (7.2)
Par.?
Duration=0.094573020935059 secs.