UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9777
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu / (1.1) Par.?
dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan // (1.2)
Par.?
yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha / (2.1)
Par.?
dūto devānām asi martyānām antar mahāṃś carasi rocanena // (2.2)
Par.?
śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā / (3.1)
Par.?
dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ // (3.2)
Par.?
mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse / (4.1)
Par.?
śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san // (4.2)
Par.?
kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ / (5.1)
Par.?
asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ // (5.2)
Par.?
tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām / (6.1)
Par.?
iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ // (6.2)
Par.?
brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt / (7.1)
Par.?
rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan // (7.2)
Par.?
Duration=0.14900302886963 secs.