Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10895
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān / (1.1) Par.?
uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛter avaṃśāt // (1.2) Par.?
janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ / (2.1) Par.?
pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk // (2.2) Par.?
bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ / (3.1) Par.?
gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta // (3.2) Par.?
yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī / (4.1) Par.?
yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam // (4.2) Par.?
tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ / (5.1) Par.?
yat sasvartā jihīᄆire yad āvir ava tad ena īmahe turāṇām // (5.2) Par.?
pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta / (6.1) Par.?
ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.019180059432983 secs.