UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9780
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva / (1.1)
Par.?
sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ // (1.2)
Par.?
imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ / (2.1)
Par.?
yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta // (2.2)
Par.?
agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam / (3.1)
Par.?
agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya // (3.2)
Par.?
sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā / (4.1) Par.?
ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu // (4.2)
Par.?
dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram / (5.1)
Par.?
bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta // (5.2)
Par.?
svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ / (6.1)
Par.?
yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta // (6.2)
Par.?
bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ / (7.1)
Par.?
rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan // (7.2)
Par.?
Duration=0.16223311424255 secs.