Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Yama
Show parallels Show headlines
Use dependency labeler
Chapter id: 9783
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān / (1.1) Par.?
pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ // (1.2) Par.?
na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti / (2.1) Par.?
mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan // (2.2) Par.?
uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya / (3.1) Par.?
ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ // (3.2) Par.?
na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema / (4.1) Par.?
gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau // (4.2) Par.?
garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ / (5.1) Par.?
nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ // (5.2) Par.?
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat / (6.1) Par.?
bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn // (6.2) Par.?
yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya / (7.1) Par.?
jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā // (7.2) Par.?
na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti / (8.1) Par.?
anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā // (8.2) Par.?
rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt / (9.1) Par.?
divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi // (9.2) Par.?
ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi / (10.1) Par.?
upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat // (10.2) Par.?
kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt / (11.1) Par.?
kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi // (11.2) Par.?
na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt / (12.1) Par.?
anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat // (12.2) Par.?
bato batāsi yama naiva te mano hṛdayaṃ cāvidāma / (13.1) Par.?
anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam // (13.2) Par.?
anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam / (14.1) Par.?
tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām // (14.2) Par.?
Duration=0.23297500610352 secs.