Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Yama
Show parallels Show headlines
Use dependency labeler
Chapter id: 9787
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam / (1.1) Par.?
vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya // (1.2) Par.?
yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u / (2.1) Par.?
yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ // (2.2) Par.?
mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ / (3.1) Par.?
yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti // (3.2) Par.?
imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ / (4.1) Par.?
ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva // (4.2) Par.?
aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva / (5.1) Par.?
vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya // (5.2) Par.?
aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ / (6.1) Par.?
teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma // (6.2) Par.?
prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ / (7.1) Par.?
ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam // (7.2) Par.?
saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman / (8.1) Par.?
hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ // (8.2) Par.?
apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran / (9.1) Par.?
ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai // (9.2) Par.?
ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā / (10.1) Par.?
athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti // (10.2) Par.?
yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau / (11.1) Par.?
tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi // (11.2) Par.?
urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu / (12.1) Par.?
tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram // (12.2) Par.?
yamāya somaṃ sunuta yamāya juhutā haviḥ / (13.1) Par.?
yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ // (13.2) Par.?
yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata / (14.1) Par.?
sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase // (14.2) Par.?
yamāya madhumattamaṃ rājñe havyaṃ juhotana / (15.1) Par.?
idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ // (15.2) Par.?
trikadrukebhiḥ patati ṣaḍ urvīr ekam id bṛhat / (16.1) Par.?
triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā // (16.2) Par.?
Duration=0.090373039245605 secs.