Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña
Show parallels Show headlines
Use dependency labeler
Chapter id: 9788
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ / (1.1) Par.?
asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu // (1.2) Par.?
idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ / (2.1) Par.?
ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu // (2.2) Par.?
āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ / (3.1) Par.?
barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ // (3.2) Par.?
barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam / (4.1) Par.?
ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta // (4.2) Par.?
upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu / (5.1) Par.?
ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān // (5.2) Par.?
ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve / (6.1) Par.?
mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma // (6.2) Par.?
āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya / (7.1) Par.?
putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta // (7.2) Par.?
ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ / (8.1) Par.?
tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu // (8.2) Par.?
ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ / (9.1) Par.?
āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ // (9.2) Par.?
ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ / (10.1) Par.?
āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ // (10.2) Par.?
agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ / (11.1) Par.?
attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana // (11.2) Par.?
tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvī / (12.1) Par.?
prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi // (12.2) Par.?
ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma / (13.1) Par.?
tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva // (13.2) Par.?
ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante / (14.1) Par.?
tebhiḥ svarāḍ asunītim etāṃ yathāvaśaṃ tanvaṃ kalpayasva // (14.2) Par.?
Duration=0.20218801498413 secs.