Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena / (1.1) Par.?
prati
indecl.
tvad
g.d.a.
ratha
ac.s.m.
nṛpati
v.d.m.
jṛ
Inf., indecl.
← vac (1.2) [advcl]
haviṣmat
i.s.n.
manas
i.s.n.
yajñiya.
i.s.n.
yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi // (1.2) Par.?
yad
n.s.m.
tvad
ac.d.a.
dūta
n.s.m.
na
indecl.
jāgaray,
3. sg., red. aor.
acchā
indecl.
sūnu
n.s.m.
na
indecl.
pitṛ
ac.d.m.
vac.
1. sg., Pre. ind.
root
→ jṛ (1.1) [advcl]
aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ / (2.1) Par.?
aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ // (2.2) Par.?
abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān / (3.1) Par.?
pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena // (3.2) Par.?
avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ / (4.1) Par.?
ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni // (4.2) Par.?
prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum / (5.1) Par.?
viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ // (5.2) Par.?
aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu / (6.1) Par.?
ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema // (6.2) Par.?
eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme / (7.1) Par.?
etad
n.s.m.
tya
n.s.m.
tvad
d.d.a.
∞ iva
indecl.
sakhi
d.s.m.
nidhi
n.s.m.
dhā
PPP, n.s.m.
root
mādhvī
v.d.m.

PPP, n.s.m.
mad.
l.p.a.
aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu // (7.2) Par.?
a
indecl.
∞ hīḍ
Pre. ind., i.s.n.
manas
i.s.n.

2. du., Pre. imp.
root
arvāk
indecl.

Pre. ind., n.d.m.
havya
ac.s.n.
mānuṣa
l.p.f.
viś.
l.p.f.
ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt / (8.1) Par.?
na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti // (8.2) Par.?
asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti / (9.1) Par.?
pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni // (9.2) Par.?
nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat / (10.1) Par.?
dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ // (10.2) Par.?
Duration=0.047506809234619 secs.