Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām / (1.1) Par.?
ā
indecl.
viśva
comp.
∞ vāra
v.d.m.
∞ aśvin
v.d.m.
gam
2. du., Aor. imp.
root
mad.
ac.p.a.
pra
indecl.
tad
n.s.n.
sthāna
n.s.n.
vac
3. sg., Aor. pass.
root
tvad
d.d.a.
pṛthivī.
l.s.f.
aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim // (1.2) Par.?
aśva
n.s.m.
na
indecl.
vājin
n.s.m.
śuna
comp.
∞ pṛṣṭha
n.s.m.
sthā,
3. sg., root aor.
root
ā
indecl.
yat
indecl.
sad
2. du., Perf.
dhruvas
d.s.n.
na
indecl.
yoni.
ac.s.f.
siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe / (2.1) Par.?
yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ // (2.2) Par.?
yāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu / (3.1) Par.?
ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā // (3.2) Par.?
caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām / (4.1) Par.?
purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni // (4.2) Par.?
śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām / (5.1) Par.?
prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā // (5.2) Par.?
yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti / (6.1) Par.?
upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām // (6.2) Par.?
iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām / (7.1) Par.?
imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.046239137649536 secs.