Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sarasvatī, Vāc, speech

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ / (1.1) Par.?
yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ // (1.2) Par.?
saktum iva titaunā punanto yatra dhīrā manasā vācam akrata / (2.1) Par.?
atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci // (2.2) Par.?
yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām / (3.1) Par.?
tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante // (3.2) Par.?
uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām / (4.1) Par.?
uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ // (4.2) Par.?
uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu / (5.1) Par.?
adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām // (5.2) Par.?
yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti / (6.1) Par.?
yad
n.s.m.
tyaj
3. sg., Perf.
root
sacivid
ac.s.m.
sakhi,
ac.s.m.
na
indecl.
tad
g.s.m.
vāc
l.s.f.
api
indecl.
bhāga
n.s.m.
as.
3. sg., Pre. ind.
yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām // (6.2) Par.?
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ / (7.1) Par.?
ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // (7.2) Par.?
hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ / (8.1) Par.?
atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve // (8.2) Par.?
ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ / (9.1) Par.?
ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ // (9.2) Par.?
sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ / (10.1) Par.?
kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya // (10.2) Par.?
ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu / (11.1) Par.?
brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ // (11.2) Par.?
brahman
n.s.m.
tva
n.s.m.
vad
3. sg., Pre. ind.
root
jan
PPP, comp.
∞ vidyā.
ac.s.f.
yajña
g.s.m.
mātrā
ac.s.f.
vi
indecl.

3. sg., Pre. ind.
root
u
indecl.
tva.
n.s.m.
Duration=0.16982913017273 secs.