Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt / (1.1) Par.?
apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ // (1.2) Par.?
mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi / (2.1) Par.?
citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum // (2.2) Par.?
ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ / (3.1) Par.?
janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ // (3.2) Par.?
eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti / (4.1) Par.?
abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī // (4.2) Par.?
vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām / (5.1) Par.?
ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā // (5.2) Par.?
prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ / (6.1) Par.?
yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya // (6.2) Par.?
satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ / (7.1) Par.?
rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta // (7.2) Par.?
nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme / (8.1) Par.?
mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ // (8.2) Par.?
Duration=0.062691926956177 secs.