UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9792
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ni vartadhvam mānu gātāsmān siṣakta revatīḥ / (1.1)
Par.?
agnīṣomā punarvasū asme dhārayataṃ rayim // (1.2)
Par.?
punar enā ni vartaya punar enā ny ā kuru / (2.1)
Par.?
indra eṇā ni yacchatv agnir enā upājatu // (2.2)
Par.?
punar etā ni vartantām asmin puṣyantu gopatau / (3.1)
Par.?
ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ // (3.2)
Par.?
yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam / (4.1)
Par.?
āvartanaṃ nivartanaṃ yo gopā api taṃ huve // (4.2)
Par.?
ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam / (5.1)
Par.?
āvartanaṃ nivartanam api gopā ni vartatām // (5.2)
Par.?
ā nivarta ni vartaya punar na indra gā dehi / (6.1)
Par.?
jīvābhir bhunajāmahai // (6.2)
Par.?
pari vo viśvato dadha ūrjā ghṛtena payasā / (7.1)
Par.?
ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ // (7.2)
Par.?
ā nivartana vartaya ni nivartana vartaya / (8.1) Par.?
bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya // (8.2)
Par.?
Duration=0.14036893844604 secs.