UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9794
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe / (1.1)
Par.?
yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase // (1.2)
Par.?
tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ / (2.1)
Par.?
veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase // (2.2)
Par.?
tve dharmāṇa āsate juhūbhiḥ siñcatīr iva / (3.1)
Par.?
kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase // (3.2) Par.?
yam agne manyase rayiṃ sahasāvann amartya / (4.1)
Par.?
tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase // (4.2)
Par.?
agnir jāto atharvaṇā vidad viśvāni kāvyā / (5.1)
Par.?
bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase // (5.2)
Par.?
tvāṃ yajñeṣv īḍate 'gne prayaty adhvare / (6.1)
Par.?
tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase // (6.2)
Par.?
tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire / (7.1)
Par.?
ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase // (7.2)
Par.?
agne śukreṇa śociṣoru prathayase bṛhat / (8.1)
Par.?
abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase // (8.2)
Par.?
Duration=0.16272211074829 secs.