Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai / (1.1) Par.?
abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi // (1.2) Par.?
viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait / (2.1) Par.?
hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci // (2.2) Par.?
devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam / (3.1) Par.?
uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā // (3.2) Par.?
antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ / (4.1) Par.?
yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni // (4.2) Par.?
asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ / (5.1) Par.?
iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ // (5.2) Par.?
yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ / (6.1) Par.?
sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.022335052490234 secs.