Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 9795
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kuha śruta indraḥ kasminn adya jane mitro na śrūyate / (1.1) Par.?
ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā // (1.2) Par.?
iha śruta indro asme adya stave vajry ṛcīṣamaḥ / (2.1) Par.?
mitro na yo janeṣv ā yaśaś cakre asāmy ā // (2.2) Par.?
maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ / (3.1) Par.?
bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam // (3.2) Par.?
yujāno aśvā vātasya dhunī devo devasya vajrivaḥ / (4.1) Par.?
syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ // (4.2) Par.?
tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai / (5.1) Par.?
yayor devo na martyo yantā nakir vidāyyaḥ // (5.2) Par.?
adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham / (6.1) Par.?
ā jagmathuḥ parākād divaś ca gmaś ca martyam // (6.2) Par.?
ā na indra pṛkṣase 'smākam brahmodyatam / (7.1) Par.?
tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam // (7.2) Par.?
akarmā dasyur abhi no amantur anyavrato amānuṣaḥ / (8.1) Par.?
tvaṃ tasyāmitrahan vadhar dāsasya dambhaya // (8.2) Par.?
tvaṃ na indra śūra śūrair uta tvotāso barhaṇā / (9.1) Par.?
purutrā te vi pūrtayo navanta kṣoṇayo yathā // (9.2) Par.?
tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ / (10.1) Par.?
guhā yadī kavīnāṃ viśāṃ na kṣatraśavasām // (10.2) Par.?
makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ / (11.1) Par.?
yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ // (11.2) Par.?
mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ / (12.1) Par.?
vayaṃ vayaṃ ta āsāṃ sumne syāma vajrivaḥ // (12.2) Par.?
asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ / (13.1) Par.?
vidyāma yāsām bhujo dhenūnāṃ na vajrivaḥ // (13.2) Par.?
ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām / (14.1) Par.?
śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ // (14.2) Par.?
pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san / (15.1) Par.?
uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ // (15.2) Par.?
Duration=0.31921792030334 secs.