UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9852
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ / (1.1)
Par.?
rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ // (1.2)
Par.?
agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ / (2.1)
Par.?
prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate // (2.2)
Par.?
vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ / (3.1)
Par.?
varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ // (3.2)
Par.?
rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ / (4.1)
Par.?
vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ // (4.2)
Par.?
aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ / (5.1)
Par.?
āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ // (5.2)
Par.?
grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā / (6.1) Par.?
śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā // (6.2)
Par.?
uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan / (7.1)
Par.?
sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire // (7.2)
Par.?
subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ / (8.1)
Par.?
adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi // (8.2)
Par.?
Duration=0.4697368144989 secs.