UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9856
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne / (1.1)
Par.?
yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām // (1.2)
Par.?
viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk / (2.1)
Par.?
teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ // (2.2)
Par.?
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā / (3.1)
Par.?
yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā // (3.2)
Par.?
ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na
bhūnā / (4.1)
Par.?
asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni // (4.2)
Par.?
paro divā para enā pṛthivyā paro devebhir asurair yad asti / (5.1) Par.?
kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve // (5.2)
Par.?
tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve / (6.1)
Par.?
ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ // (6.2)
Par.?
na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva / (7.1)
Par.?
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti // (7.2)
Par.?
Duration=0.10957193374634 secs.