Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10939
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām / (1.1) Par.?
sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ // (1.2) Par.?
ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān / (2.1) Par.?
antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi // (2.2) Par.?
pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke / (3.1) Par.?
ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma // (3.2) Par.?
uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti / (4.1) Par.?
vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan // (4.2) Par.?
tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ / (5.1) Par.?
gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam // (5.2) Par.?
ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān / (6.1) Par.?
gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā // (6.2) Par.?
yo mṛᄆayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ / (7.1) Par.?
anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.039116859436035 secs.