Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 9800
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam / (1.1) Par.?
anāśīrdām aham asmi prahantā satyadhvṛtaṃ vṛjināyantam ābhum // (1.2) Par.?
yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān / (2.1) Par.?
amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam // (2.2) Par.?
nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān / (3.1) Par.?
yadāvākhyat samaraṇam ṛghāvad ād iddha me vṛṣabhā pra bruvanti // (3.2) Par.?
yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan / (4.1) Par.?
jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya // (4.2) Par.?
na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye / (5.1) Par.?
mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt // (5.2) Par.?
darśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān / (6.1) Par.?
ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ // (6.2) Par.?
abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat / (7.1) Par.?
dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa // (7.2) Par.?
gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ / (8.1) Par.?
havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte // (8.2) Par.?
saṃ yad vayaṃ yavasādo janānām ahaṃ yavāda urvajre antaḥ / (9.1) Par.?
atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān // (9.2) Par.?
atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni / (10.1) Par.?
strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ // (10.2) Par.?
yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṁ abhi manyāte andhām / (11.1) Par.?
kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt // (11.2) Par.?
kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa / (12.1) Par.?
bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit // (12.2) Par.?
patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham / (13.1) Par.?
āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim // (13.2) Par.?
bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ / (14.1) Par.?
anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ // (14.2) Par.?
sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te / (15.1) Par.?
nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ // (15.2) Par.?
daśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya / (16.1) Par.?
garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti // (16.2) Par.?
pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan / (17.1) Par.?
dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā // (17.2) Par.?
vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ / (18.1) Par.?
ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ // (18.2) Par.?
apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam / (19.1) Par.?
siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān // (19.2) Par.?
etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi / (20.1) Par.?
āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān // (20.2) Par.?
ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt / (21.1) Par.?
śrava id enā paro anyad asti tad avyathī jarimāṇas taranti // (21.2) Par.?
vṛkṣe vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ / (22.1) Par.?
athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat // (22.2) Par.?
devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan / (23.1) Par.?
trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam // (23.2) Par.?
sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye / (24.1) Par.?
āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate // (24.2) Par.?
Duration=0.39545011520386 secs.