UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11045
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ / (1.1)
Par.?
harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije // (1.2)
Par.?
pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam / (2.1)
Par.?
jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā // (2.2)
Par.?
adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī / (3.1)
Par.?
sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi // (3.2)
Par.?
pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim / (4.1)
Par.?
ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ // (4.2)
Par.?
sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā / (5.1)
Par.?
jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan // (5.2)
Par.?
śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati / (6.1)
Par.?
e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ // (6.2)
Par.?
parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi / (7.1)
Par.?
sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati // (7.2)
Par.?
tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ / (8.1)
Par.?
apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā // (8.2)
Par.?
ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya / (9.1) Par.?
divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ // (9.2)
Par.?
Duration=0.046299934387207 secs.