Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10945
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ / (1.1) Par.?
vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya // (1.2) Par.?
īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo / (2.1) Par.?
kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya // (2.2) Par.?
rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam / (3.1) Par.?
adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke // (3.2) Par.?
ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ / (4.1) Par.?
gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ // (4.2) Par.?
te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti / (5.1) Par.?
indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante // (5.2) Par.?
īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ / (6.1) Par.?
indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ // (6.2) Par.?
arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ / (7.1) Par.?
arvant
n.p.m.
← hvā (7.2) [obl]
na
indecl.
śravas
g.s.n.
bhikṣ
Pre. ind., n.p.m.
indra
comp.
∞ vāyu
ac.d.m.
← hvā (7.2) [obj]
suṣṭuti
i.p.f.
← hvā (7.2) [obl]
vasiṣṭha
n.p.m.
← hvā (7.2) [nsubj]
vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
vājay
Pre. ind., n.p.m.
su
indecl.
av
Inf., indecl.
hvā.
1. pl., Pre. opt.
root
→ suṣṭuti (7.1) [obl:instr]
→ vāyu (7.1) [obj]
→ arvant (7.1) [obl:manner]
→ vasiṣṭha (7.1) [nsubj]
tvad
n.p.a.

2. pl., Pre. imp.
root
svasti
i.p.f.
sadā
indecl.
mad.
ac.p.a.
Duration=0.040991067886353 secs.