UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11048
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ / (1.1)
Par.?
trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan // (1.2)
Par.?
samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan / (2.1)
Par.?
madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan // (2.2)
Par.?
pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam / (3.1)
Par.?
mahaḥ samudraṃ varuṇas tiro dadhe dhīrā icchekur dharuṇeṣv ārabham // (3.2)
Par.?
sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ / (4.1)
Par.?
asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ // (4.2)
Par.?
pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān / (5.1)
Par.?
indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari // (5.2)
Par.?
pratnān mānād adhy ā ye samasvarañchlokayantrāso rabhasasya mantavaḥ / (6.1)
Par.?
apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ // (6.2)
Par.?
sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ / (7.1)
Par.?
rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ // (7.2)
Par.?
ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe / (8.1) Par.?
vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān // (8.2)
Par.?
ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā / (9.1)
Par.?
dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ // (9.2)
Par.?
Duration=0.041827917098999 secs.