Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan / (1.1) Par.?
te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa // (1.2) Par.?
uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ / (2.1) Par.?
indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam // (2.2) Par.?
pīvoannāṁ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ / (3.1) Par.?
te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ // (3.2) Par.?
yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ / (4.1) Par.?
śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam // (4.2) Par.?
niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk / (5.1) Par.?
idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme // (5.2) Par.?
yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante / (6.1) Par.?
ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ // (6.2) Par.?
arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ / (7.1) Par.?
arvant
n.p.m.
← hvā (7.2) [advcl]
na
indecl.
śravas
g.s.n.
bhikṣ
Pre. ind., n.p.m.
indra
comp.
∞ vāyu
v.d.m.
← hvā (7.2) [vocative]
suṣṭuti
i.p.f.
← hvā (7.2) [obl]
vasiṣṭha
n.p.m.
← hvā (7.2) [nsubj]
vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
vājay
Pre. ind., n.p.m.
su
indecl.
av
Inf., indecl.
hvā.
1. pl., Pre. opt.
root
→ suṣṭuti (7.1) [obl:instr]
→ arvant (7.1) [advcl:manner]
→ vāyu (7.1) [vocative]
→ vasiṣṭha (7.1) [nsubj]
tvad
n.p.a.

2. pl., Pre. imp.
root
svasti
i.p.f.
sadā
indecl.
mad.
ac.p.a.
Duration=0.027560949325562 secs.