Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām / (1.1) Par.?
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā // (1.2) Par.?
tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā / (2.1) Par.?
kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ // (2.2) Par.?
upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ / (3.1) Par.?
upa
indecl.
∞ u
indecl.
ha
indecl.
yat
indecl.
vidatha
ac.s.n.
vājin
n.p.m.

3. pl., Aor. inj.
← īḍ (4.1) [advcl]
dhī
i.p.f.
vipra
n.p.m.
→ nara (3.2) [nmod:appos]
→ nara (3.2) [nmod:appos]
← īḍ (4.1) [parataxis]
pramati
ac.s.f.
iṣ,
Pre. ind., n.p.m.
→ arvant (3.2) [obl:manner]
arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te // (3.2) Par.?
arvant
n.p.m.
← iṣ (3.1) [obl]
na
indecl.
nakṣ,
Pre. ind., n.p.m.
indra
comp.
∞ agni
ac.d.m.
johav
Pre. ind., n.p.m.
nara
n.s.m.
← vipra (3.1) [nmod]
tad,
n.p.m.
gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam / (4.1) Par.?
gir
i.p.f.
vipra
n.s.m.
pramati
ac.s.f.
iṣ
Pre. ind., n.s.m.
īḍ
3. sg., Pre. ind.
root
→ gā (3.1) [advcl:temp]
→ vipra (3.1) [parataxis]
rayi
ac.s.m.
yaśas
ac.s.m.
pūrvabhāj.
ac.s.m.
indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ // (4.2) Par.?
saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite / (5.1) Par.?
adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena // (5.2) Par.?
imām u ṣu somasutim upa na endrāgnī saumanasāya yātam / (6.1) Par.?
nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ // (6.2) Par.?
so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ / (7.1) Par.?
yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu // (7.2) Par.?
etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān / (8.1) Par.?
mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ // (8.2) Par.?
Duration=0.028702020645142 secs.