UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9807
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa / (1.1)
Par.?
viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt // (1.2)
Par.?
sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ / (2.1)
Par.?
ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ // (2.2)
Par.?
mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato / (3.1)
Par.?
sakṛt su no maghavann indra mṛḍayādhā piteva no bhava // (3.2)
Par.?
kuruśravaṇam āvṛṇi rājānaṃ trāsadasyavam / (4.1)
Par.?
maṃhiṣṭhaṃ vāghatām ṛṣiḥ // (4.2)
Par.?
yasya mā harito rathe tisro vahanti sādhuyā / (5.1)
Par.?
stavai sahasradakṣiṇe // (5.2)
Par.?
yasya prasvādaso gira upamaśravasaḥ pituḥ / (6.1)
Par.?
kṣetraṃ na raṇvam ūcuṣe // (6.2)
Par.?
adhi putropamaśravo napān mitrātither ihi / (7.1)
Par.?
pituṣ ṭe asmi vanditā // (7.2)
Par.?
yad īśīyāmṛtānām uta vā martyānām / (8.1)
Par.?
jīved in maghavā mama // (8.2)
Par.?
na devānām ati vrataṃ śatātmā cana jīvati / (9.1)
Par.?
tathā yujā vi vāvṛte // (9.2) Par.?
Duration=0.19541096687317 secs.