Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām / (1.1) Par.?
gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan // (1.2) Par.?
yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi / (2.1) Par.?
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān // (2.2) Par.?
jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca / (3.1) Par.?
endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha // (3.2) Par.?
yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān / (4.1) Par.?
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema // (4.2) Par.?
prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra / (5.1) Par.?
yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya // (5.2) Par.?
tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya / (6.1) Par.?
gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ // (6.2) Par.?
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya / (7.1) Par.?
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.030568838119507 secs.