Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): gambling
Show parallels Show headlines
Use dependency labeler
Chapter id: 9808
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ / (1.1) Par.?
somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān // (1.2) Par.?
na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt / (2.1) Par.?
akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham // (2.2) Par.?
dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram / (3.1) Par.?
aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam // (3.2) Par.?
anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ / (4.1) Par.?
pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam // (4.2) Par.?
yad ā dīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ / (5.1) Par.?
nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva // (5.2) Par.?
sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ / (6.1) Par.?
akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni // (6.2) Par.?
akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ / (7.1) Par.?
kumāradeṣṇā jayataḥ punarhaṇo madhvā saṃpṛktāḥ kitavasya barhaṇā // (7.2) Par.?
tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā / (8.1) Par.?
ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti // (8.2) Par.?
nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante / (9.1) Par.?
divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti // (9.2) Par.?
jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit / (10.1) Par.?
ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti // (10.2) Par.?
striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim / (11.1) Par.?
pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda // (11.2) Par.?
yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva / (12.1) Par.?
tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi // (12.2) Par.?
akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ / (13.1) Par.?
tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ // (13.2) Par.?
mitraṃ kṛṇudhvaṃ khalu mṛḍatā no mā no ghoreṇa caratābhi dhṛṣṇu / (14.1) Par.?
ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu // (14.2) Par.?
Duration=0.20917701721191 secs.