Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): frogs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ / (1.1) Par.?
vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ // (1.2) Par.?
divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam / (2.1) Par.?
divya
n.p.f.
ap
n.p.f.
abhi
indecl.
yat
indecl.
enad
ac.s.m.
i
3. pl., Impf.
← i (2.2) [advcl]
dṛti
ac.s.m.
na
indecl.
śuṣka
ac.s.m.
saras
l.s.n.
śī
Pre. ind., ac.s.m.
gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti // (2.2) Par.?
go
g.p.m.
aha
indecl.
na
indecl.
māyu
n.s.m.
vatsin
g.p.f.
vagnu
n.s.m.
atra
indecl.
sam
indecl.
i.
3. sg., Pre. ind.
root
→ i (2.1) [advcl]
yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām / (3.1) Par.?
yat
indecl.
īṃ
indecl.
enad
ac.p.m.
vaś
Pre. ind., ac.p.m.
abhi
indecl.
vṛṣ
3. sg., s-aor.
← i (3.2) [advcl]
āgam,
PPP, l.s.f.
akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti // (3.2) Par.?
akhkhalīkṛ
Abs., indecl.
pitṛ
ac.s.m.
na
indecl.
putra
n.s.m.
anya
n.s.m.
anya
ac.s.m.
upa
indecl.
vad
Pre. ind., ac.s.m.
i.
3. sg., Pre. ind.
root
→ vṛṣ (3.1) [advcl]
anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām / (4.1) Par.?
maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ saṃpṛṅkte haritena vācam // (4.2) Par.?
yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ / (5.1) Par.?
sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu // (5.2) Par.?
gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām / (6.1) Par.?
samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ // (6.2) Par.?
brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ / (7.1) Par.?
saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva // (7.2) Par.?
brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam / (8.1) Par.?
somin
n.p.m.
vāc
ac.s.f.
kṛ
3. pl., root aor.
root
brahman
ac.s.n.
kṛ
Pre. ind., n.p.m.
adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit // (8.2) Par.?
devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete / (9.1) Par.?
saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam // (9.2) Par.?
gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni / (10.1) Par.?
gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ // (10.2) Par.?
Duration=0.043674945831299 secs.