Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Sūrya, Savitṛ, sun
Show parallels Show headlines
Use dependency labeler
Chapter id: 9811
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata / (1.1) Par.?
dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata // (1.2) Par.?
sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca / (2.1) Par.?
viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ // (2.2) Par.?
na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi / (3.1) Par.?
prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya // (3.2) Par.?
yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā / (4.1) Par.?
tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva // (4.2) Par.?
viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu / (5.1) Par.?
yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum // (5.2) Par.?
taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ / (6.1) Par.?
mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi // (6.2) Par.?
viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ / (7.1) Par.?
udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya // (7.2) Par.?
mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ / (8.1) Par.?
ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya // (8.2) Par.?
yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ / (9.1) Par.?
anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi // (9.2) Par.?
śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena / (10.1) Par.?
yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram // (10.2) Par.?
asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade / (11.1) Par.?
adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana // (11.2) Par.?
yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam / (12.1) Par.?
arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana // (12.2) Par.?
Duration=0.21081399917603 secs.