Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Soma, Viśve devāḥ, against sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ / (1.1) Par.?
tap
2. du., Pre. imp.
root
rakṣas.
ac.s.n.
ubj.
2. du., Pre. imp.
root
ni
indecl.
arpay
2. du., Pre. imp.
vṛṣan
v.d.m.
tamovṛdh.
ac.p.m.
parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ // (1.2) Par.?
parā
indecl.
śṛ
2. du., Pre. imp.
root
acit.
ac.p.m.
ni
indecl.
uṣ.
2. du., Impf.
root
han.
2. du., Pre. imp.
root
nud.
2. du., Pre. imp.
ni
indecl.
śā
2. du., Pre. imp.
atrin.
ac.p.m.
indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva / (2.1) Par.?
sam
indecl.
agha
comp.
∞ śaṃsa
ac.s.m.
abhi
indecl.
agha
n.s.n.
tapus
n.s.n.
yas
3. sg., Pre. imp.
root
caru
n.s.m.
agnivat
n.s.m.
iva.
indecl.
brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine // (2.2) Par.?
brahman
comp.
∞ dviṣ
d.s.m.
kravya
comp.
∞ ad
d.s.m.
ghora
comp.
∞ cakṣas
d.s.m.
dveṣas
ac.s.n.
dhā
2. du., Pre. imp.
root
anavāya
ac.s.n.
kimīdin.
d.s.m.
indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam / (3.1) Par.?
duṣkṛt
ac.p.m.
vavra
l.s.m.
antar
indecl.
an
indecl.
∞ ārambhaṇa
l.s.n.
tamas
l.s.n.
pra
indecl.
vyadh,
2. du., Pre. imp.
root
→ udi (3.2) [advcl:fin]
yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ // (3.2) Par.?
yathā
indecl.
na
indecl.
∞ atas
indecl.
punar
indecl.
eka
n.s.m.
cana
indecl.
∞ udi.
3. sg., Pre. sub.
← vyadh (3.1) [advcl]
tad
n.s.n.
tvad
g.d.a.
as
3. sg., Pre. imp.
sahas
d.s.n.
root
manyumat
n.s.n.
∞ śavas.
n.s.n.
indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam / (4.1) Par.?
ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ // (4.2) Par.?
indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ / (5.1) Par.?
vartay
2. du., Pre. imp.
root
div
ab.s.m.
pari.
indecl.
agni
comp.
∞ tap
PPP, i.p.n.
tvad
n.d.a.
aśman
comp.
∞ hanman,
i.p.n.
→ vadha (5.2) [conj]
← vyadh (5.2) [obl]
tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram // (5.2) Par.?
tapus
comp.
∞ vadha
i.p.m.
← hanman (5.1) [conj]
ajara
i.p.m.
atrin
ac.p.m.
ni
indecl.
parśāna
l.s.m.
vyadh.
2. du., Pre. imp.
root
→ hanman (5.1) [obl:instr]
i
3. pl., Pre. imp.
root
nisvara.
ac.s.n.
indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā / (6.1) Par.?
yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam // (6.2) Par.?
prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ / (7.1) Par.?
indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā // (7.2) Par.?
yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ / (8.1) Par.?
āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā // (8.2) Par.?
ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ / (9.1) Par.?
ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe // (9.2) Par.?
yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām / (10.1) Par.?
ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca // (10.2) Par.?
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ / (11.1) Par.?
prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam // (11.2) Par.?
suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte / (12.1) Par.?
tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat // (12.2) Par.?
na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam / (13.1) Par.?
hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte // (13.2) Par.?
yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne / (14.1) Par.?
kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām // (14.2) Par.?
adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya / (15.1) Par.?
adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha // (15.2) Par.?
yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha / (16.1) Par.?
indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa // (16.2) Par.?
pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā / (17.1) Par.?
vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ // (17.2) Par.?
vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana / (18.1) Par.?
vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare // (18.2) Par.?
pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi / (19.1) Par.?
prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena // (19.2) Par.?
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam / (20.1) Par.?
śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ // (20.2) Par.?
indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām / (21.1) Par.?
abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ // (21.2) Par.?
abhi
indecl.
∞ id
indecl.
u
indecl.
śakra
n.s.m.
paraśu
n.s.m.
yathā
indecl.
vana
ac.s.n.
pātra
ac.p.n.
∞ iva
indecl.
bhid
Pre. ind., n.s.m.
satas
indecl.
i
3. sg., Pre. ind.
root
rakṣas.
ac.p.m.
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum / (22.1) Par.?
ulūka
comp.
∞ yātu
ac.s.m.
→ yātu (22.2) [conj]
→ yātu (22.2) [conj]
∞ yātu
ac.s.m.
han
2. sg., Pre. imp.
root
śvan
comp.
∞ yātu
ac.s.m.
uta
indecl.
koka
comp.
∞ yātu
ac.s.m.
suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra // (22.2) Par.?
∞ yātu
ac.s.m.
← yātu (22.1) [conj (2)]
uta
indecl.
∞ yātu
ac.s.m.
← yātu (22.1) [conj (2)]
dṛṣad
i.s.f.
∞ iva
indecl.
pra
indecl.
mṛṇ
2. sg., Pre. imp.
root
rakṣas
ac.s.n.
indra.
v.s.m.
mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā / (23.1) Par.?
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (23.2) Par.?
indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām / (24.1) Par.?
vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam // (24.2) Par.?
prati cakṣva vi cakṣvendraś ca soma jāgṛtam / (25.1) Par.?
rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ // (25.2) Par.?
Duration=0.11858487129211 secs.