Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 9863
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān / (1.1) Par.?
ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā // (1.2) Par.?
sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā / (2.1) Par.?
atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna // (2.2) Par.?
samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam / (3.1) Par.?
vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe // (3.2) Par.?
indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt / (4.1) Par.?
yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām // (4.2) Par.?
āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī / (5.1) Par.?
somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ // (5.2) Par.?
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ / (6.1) Par.?
yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi // (6.2) Par.?
jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn / (7.1) Par.?
bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ // (7.2) Par.?
tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi / (8.1) Par.?
pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram // (8.2) Par.?
pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti / (9.1) Par.?
ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi // (9.2) Par.?
indro diva indra īśe pṛthivyā indro apām indra it parvatānām / (10.1) Par.?
indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ // (10.2) Par.?
prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ / (11.1) Par.?
pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ // (11.2) Par.?
pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ / (12.1) Par.?
aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān // (12.2) Par.?
anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ / (13.1) Par.?
anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam // (13.2) Par.?
karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat / (14.1) Par.?
mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante // (14.2) Par.?
śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra / (15.1) Par.?
andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṁ abhi ṣyuḥ // (15.2) Par.?
purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām / (16.1) Par.?
imām āghoṣann avasā sahūtiṃ tiro viśvāṁ arcato yāhy arvāṅ // (16.2) Par.?
evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām / (17.1) Par.?
vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam // (17.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (18.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (18.2) Par.?
Duration=0.2742121219635 secs.