UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9812
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye / (1.1)
Par.?
yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye // (1.2)
Par.?
sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam / (2.1)
Par.?
syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi // (2.2)
Par.?
yo no dāsa āryo vā
puruṣṭutādeva indra yudhaye ciketati / (3.1)
Par.?
asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame // (3.2)
Par.?
yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye / (4.1)
Par.?
taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe // (4.2) Par.?
svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam / (5.1)
Par.?
pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate // (5.2)
Par.?
Duration=0.11129999160767 secs.