Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Cosmogony (gen.), Creation of the world
Show parallels Show headlines
Use dependency labeler
Chapter id: 9864
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / (1.1) Par.?
sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam // (1.2) Par.?
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam / (2.1) Par.?
utāmṛtatvasyeśāno yad annenātirohati // (2.2) Par.?
etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ / (3.1) Par.?
pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi // (3.2) Par.?
tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ / (4.1) Par.?
tato viṣvaṅ vy akrāmat sāśanānaśane abhi // (4.2) Par.?
tasmād virāḍ ajāyata virājo adhi pūruṣaḥ / (5.1) Par.?
sa jāto aty aricyata paścād bhūmim atho puraḥ // (5.2) Par.?
yat puruṣeṇa haviṣā devā yajñam atanvata / (6.1) Par.?
vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ // (6.2) Par.?
taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ / (7.1) Par.?
tena devā ayajanta sādhyā ṛṣayaś ca ye // (7.2) Par.?
tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam / (8.1) Par.?
paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye // (8.2) Par.?
tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire / (9.1) Par.?
chandāṃsi jajñire tasmād yajus tasmād ajāyata // (9.2) Par.?
tasmād aśvā ajāyanta ye ke cobhayādataḥ / (10.1) Par.?
gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ // (10.2) Par.?
yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan / (11.1) Par.?
mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete // (11.2) Par.?
brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ / (12.1) Par.?
ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata // (12.2) Par.?
candramā manaso jātaś cakṣoḥ sūryo ajāyata / (13.1) Par.?
mukhād indraś cāgniś ca prāṇād vāyur ajāyata // (13.2) Par.?
nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata / (14.1) Par.?
padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan // (14.2) Par.?
saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ / (15.1) Par.?
devā yad yajñaṃ tanvānā abadhnan puruṣam paśum // (15.2) Par.?
yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan / (16.1) Par.?
te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ // (16.2) Par.?
Duration=0.28871393203735 secs.