Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Aśvins
Show parallels Show headlines
Use dependency labeler
Chapter id: 9814
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati / (1.1) Par.?
prātaryāvāṇaṃ vibhvaṃ viśe viśe vastor vastor vahamānaṃ dhiyā śami // (1.2) Par.?
kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ / (2.1) Par.?
ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā // (2.2) Par.?
prātar jarethe jaraṇeva kāpayā vastor vastor yajatā gacchatho gṛham / (3.1) Par.?
kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ // (3.2) Par.?
yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe / (4.1) Par.?
yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī // (4.2) Par.?
yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā / (5.1) Par.?
bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate // (5.2) Par.?
yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ / (6.1) Par.?
yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā // (6.2) Par.?
yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ / (7.1) Par.?
yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake // (7.2) Par.?
yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ / (8.1) Par.?
yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam // (8.2) Par.?
janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu / (9.1) Par.?
āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam // (9.2) Par.?
jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ / (10.1) Par.?
vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje // (10.2) Par.?
na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu / (11.1) Par.?
priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi // (11.2) Par.?
ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata / (12.1) Par.?
abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi // (12.2) Par.?
tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave / (13.1) Par.?
kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam // (13.2) Par.?
kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī / (14.1) Par.?
ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham // (14.2) Par.?
Duration=0.48044300079346 secs.