UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9816
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai / (1.1)
Par.?
vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram // (1.2)
Par.?
dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram / (2.1)
Par.?
kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram // (2.2)
Par.?
kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi / (3.1)
Par.?
apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ // (3.2)
Par.?
tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke / (4.1)
Par.?
atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ // (4.2)
Par.?
dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān / (5.1)
Par.?
tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram // (5.2)
Par.?
yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme / (6.1)
Par.?
ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām // (6.2)
Par.?
ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena / (7.1)
Par.?
asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām // (7.2)
Par.?
pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram / (8.1)
Par.?
nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam // (8.2)
Par.?
uta prahām ati dīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle / (9.1)
Par.?
yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān // (9.2)
Par.?
gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām / (10.1)
Par.?
vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema // (10.2)
Par.?
bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ / (11.1) Par.?
indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu // (11.2)
Par.?
Duration=0.15762090682983 secs.