UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9822
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi
śaśvataḥ / (1.1)
Par.?
māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam // (1.2)
Par.?
aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi / (2.1)
Par.?
ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane // (2.2)
Par.?
mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum / (3.1)
Par.?
mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca // (3.2)
Par.?
aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam / (4.1)
Par.?
purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ // (4.2) Par.?
aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana / (5.1)
Par.?
somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana // (5.2)
Par.?
aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata / (6.1)
Par.?
āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ // (6.2)
Par.?
abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti / (7.1)
Par.?
khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ // (7.2)
Par.?
ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam / (8.1)
Par.?
yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi // (8.2)
Par.?
pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā / (9.1)
Par.?
didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam // (9.2)
Par.?
pra nemasmin dadṛśe somo antar gopā nemam āvir
asthā kṛṇoti / (10.1)
Par.?
sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ // (10.2)
Par.?
ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma / (11.1)
Par.?
te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḍham // (11.2)
Par.?
Duration=0.17470479011536 secs.