Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ / (1.1) Par.?
simā purū nṛṣūto asy ānave 'si praśardha turvaśe // (1.2) Par.?
yad vā rume ruśame śyāvake kṛpa indra mādayase sacā / (2.1) Par.?
kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi // (2.2) Par.?
yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam / (3.1) Par.?
yathā
indecl.
gaura
n.s.m.
ap
i.s.f.
kṛ
PPP, v.s.n.
tṛṣ
Pre. ind., n.s.m.
i
3. sg., Pre. ind.
← gam (3.2) [advcl]
ava
indecl.
∞ iriṇa,
ac.s.n.
āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba // (3.2) Par.?
āpitva
l.s.n.
mad
ac.p.a.
prapitva
l.s.n.
tūya
ac.s.n.
ā
indecl.
gam.
2. sg., Aor. imp.
root
→ i (3.1) [advcl:manner]
kaṇva
l.p.m.
su
indecl.
sacā
indecl.
.
2. sg., Pre. imp.
mandantu tvā maghavann indrendavo rādhodeyāya sunvate / (4.1) Par.?
āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ // (4.2) Par.?
pra cakre sahasā saho babhañja manyum ojasā / (5.1) Par.?
viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire // (5.2) Par.?
sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim / (6.1) Par.?
putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ // (6.2) Par.?
mā bhema mā śramiṣmograsya sakhye tava / (7.1) Par.?
mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum // (7.2) Par.?
savyām anu sphigyaṃ vāvase vṛṣā na dāno asya roṣati / (8.1) Par.?
madhvā saṃpṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba // (8.2) Par.?
aśvī rathī surūpa id gomāṁ id indra te sakhā / (9.1) Par.?
śvātrabhājā vayasā sacate sadā candro yāti sabhām upa // (9.2) Par.?
ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu / (10.1) Par.?
nimeghamāno maghavan dive diva ojiṣṭhaṃ dadhiṣe sahaḥ // (10.2) Par.?
adhvaryo drāvayā tvaṃ somam indraḥ pipāsati / (11.1) Par.?
upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā // (11.2) Par.?
svayaṃ cit sa manyate dāśurir jano yatrā somasya tṛmpasi / (12.1) Par.?
idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba // (12.2) Par.?
ratheṣṭhāyādhvaryavaḥ somam indrāya sotana / (13.1) Par.?
adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram // (13.2) Par.?
upa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ / (14.1) Par.?
arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa // (14.2) Par.?
pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum / (15.1) Par.?
sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana // (15.2) Par.?
saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana / (16.1) Par.?
tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam // (16.2) Par.?
vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe / (17.1) Par.?
na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne // (17.2) Par.?
parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya / (18.1) Par.?
asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye // (18.2) Par.?
sthūraṃ rādhaḥ śatāśvaṃ kuruṅgasya diviṣṭiṣu / (19.1) Par.?
rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi // (19.2) Par.?
dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ / (20.1) Par.?
ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ // (20.2) Par.?
vṛkṣāś cin me abhipitve arāraṇuḥ / (21.1) Par.?
gām bhajanta mehanāśvam bhajanta mehanā // (21.2) Par.?
Duration=0.092864990234375 secs.