UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9823
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam / (1.1)
Par.?
aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare // (1.2)
Par.?
māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ / (2.1)
Par.?
ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade // (2.2)
Par.?
aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ / (3.1)
Par.?
ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave // (3.2)
Par.?
aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam / (4.1)
Par.?
aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe // (4.2)
Par.?
ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak / (5.1)
Par.?
ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam // (5.2)
Par.?
ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam / (6.1)
Par.?
yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram // (6.2)
Par.?
ahaṃ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā / (7.1)
Par.?
yan mā sāvo manuṣa āha nirṇija ṛdhak
kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ // (7.2)
Par.?
ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum / (8.1)
Par.?
ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam // (8.2)
Par.?
ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi / (9.1)
Par.?
aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye // (9.2)
Par.?
ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat / (10.1)
Par.?
spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram // (10.2)
Par.?
evā devāṁ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ / (11.1) Par.?
viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti // (11.2)
Par.?
Duration=0.23523306846619 secs.