UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9827
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān / (1.1)
Par.?
sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat // (1.2)
Par.?
arādhi hotā niṣadā yajīyān abhi prayāṃsi sudhitāni hi khyat / (2.1)
Par.?
yajāmahai yajñiyān hanta devāṁ īḍāmahā īḍyāṁ ājyena // (2.2)
Par.?
sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām / (3.1)
Par.?
sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya // (3.2)
Par.?
tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma / (4.1)
Par.?
ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam // (4.2)
Par.?
pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ / (5.1)
Par.?
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (5.2)
Par.?
tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān / (6.1)
Par.?
anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam // (6.2) Par.?
akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata / (7.1)
Par.?
aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam // (7.2)
Par.?
aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ / (8.1)
Par.?
atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān // (8.2)
Par.?
tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā / (9.1)
Par.?
śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ // (9.2)
Par.?
sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha / (10.1)
Par.?
vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ // (10.2)
Par.?
garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā / (11.1)
Par.?
sa viśvāhā sumanā yogyā abhi siṣāsanir vanate
kāra ij jitim // (11.2)
Par.?
Duration=0.3398380279541 secs.