UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9829
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai / (1.1)
Par.?
ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ // (1.2)
Par.?
mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam / (2.1)
Par.?
pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca // (2.2)
Par.?
ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta / (3.1)
Par.?
catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena // (3.2)
Par.?
yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam / (4.1) Par.?
yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam // (4.2)
Par.?
vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra / (5.1)
Par.?
devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna // (5.2)
Par.?
śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ / (6.1)
Par.?
yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā // (6.2)
Par.?
aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī / (7.1)
Par.?
ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam ud ajāyanta devāḥ // (7.2)
Par.?
yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ / (8.1)
Par.?
pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn // (8.2)
Par.?
Duration=0.14554619789124 secs.