UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9830
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva / (1.1)
Par.?
saṃveśane tanvaś cārur edhi priyo devānām parame janitre // (1.2)
Par.?
tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam / (2.1) Par.?
ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ // (2.2)
Par.?
vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ / (3.1)
Par.?
suvito dharma prathamānu satyā suvito devān suvito 'nu patma // (3.2)
Par.?
mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum / (4.1)
Par.?
sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ // (4.2)
Par.?
sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ / (5.1)
Par.?
tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu // (5.2)
Par.?
dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā / (6.1)
Par.?
svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam // (6.2)
Par.?
nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā / (7.1)
Par.?
svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu // (7.2)
Par.?
Duration=0.09682297706604 secs.