Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḍāḥ / (1.1) Par.?
dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ // (1.2) Par.?
mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam / (2.1) Par.?
iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ // (2.2) Par.?
yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam / (3.1) Par.?
girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt // (3.2) Par.?
sīrā yuñjanti kavayo yugā vi tanvate pṛthak / (4.1) Par.?
dhīrā deveṣu sumnayā // (4.2) Par.?
nir āhāvān kṛṇotana saṃ varatrā dadhātana / (5.1) Par.?
siñcāmahā avatam udriṇaṃ vayaṃ suṣekam anupakṣitam // (5.2) Par.?
iṣkṛtāhāvam avataṃ suvaratraṃ suṣecanam / (6.1) Par.?
udriṇaṃ siñce akṣitam // (6.2) Par.?
prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam / (7.1) Par.?
droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam // (7.2) Par.?
vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni / (8.1) Par.?
puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam // (8.2) Par.?
ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha / (9.1) Par.?
ā
indecl.
tvad
g.p.a.
dhī
ac.s.f.
yajñiya
ac.s.f.
vṛt
1. sg., Pre. ind.
root
ūti
d.s.f.
deva
v.p.m.
deva
ac.s.f.
yajata
ac.s.f.
yajñiya
ac.s.f.
iha.
indecl.
sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ // (9.2) Par.?
tad
n.s.f.
mad
d.p.a.
duh
3. sg., Pre. opt.
root
yavasa
ac.p.n.
∞ iva
indecl.
gam
Abs., indecl.
sahasra
comp.
∞ dhārā
n.s.f.
payas
i.s.n.
mah
n.s.f.
go.
n.s.f.
ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ / (10.1) Par.?
pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta // (10.2) Par.?
ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ / (11.1) Par.?
vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam // (11.2) Par.?
kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye / (12.1) Par.?
niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye // (12.2) Par.?
Duration=0.096163988113403 secs.