Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Sacrifice, yajña
Show parallels Show headlines
Use dependency labeler
Chapter id: 9875
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḍāḥ / (1.1) Par.?
dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ // (1.2) Par.?
mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam / (2.1) Par.?
iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ // (2.2) Par.?
yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam / (3.1) Par.?
girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt // (3.2) Par.?
sīrā yuñjanti kavayo yugā vi tanvate pṛthak / (4.1) Par.?
dhīrā deveṣu sumnayā // (4.2) Par.?
nir āhāvān kṛṇotana saṃ varatrā dadhātana / (5.1) Par.?
siñcāmahā avatam udriṇaṃ vayaṃ suṣekam anupakṣitam // (5.2) Par.?
iṣkṛtāhāvam avataṃ suvaratraṃ suṣecanam / (6.1) Par.?
udriṇaṃ siñce akṣitam // (6.2) Par.?
prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam / (7.1) Par.?
droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam // (7.2) Par.?
vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni / (8.1) Par.?
puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam // (8.2) Par.?
ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha / (9.1) Par.?
sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ // (9.2) Par.?
ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ / (10.1) Par.?
pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta // (10.2) Par.?
ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ / (11.1) Par.?
vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam // (11.2) Par.?
kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye / (12.1) Par.?
niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye // (12.2) Par.?
Duration=0.096163988113403 secs.