UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9834
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam / (1.1)
Par.?
aganma bibhrato namaḥ // (1.2)
Par.?
asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham / (2.1)
Par.?
bhajerathasya satpatim // (2.2)
Par.?
yo janān mahiṣāṁ ivātitasthau pavīravān / (3.1)
Par.?
utāpavīravān yudhā // (3.2)
Par.?
yasyekṣvākur upa vrate revān marāyy edhate / (4.1)
Par.?
divīva pañca kṛṣṭayaḥ // (4.2)
Par.?
indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya / (5.1)
Par.?
divīva sūryaṃ dṛśe // (5.2)
Par.?
agastyasya nadbhyaḥ saptī yunakṣi rohitā / (6.1)
Par.?
paṇīn ny akramīr abhi viśvān rājann arādhasaḥ // (6.2)
Par.?
ayam mātāyam pitāyaṃ jīvātur āgamat / (7.1)
Par.?
idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi // (7.2)
Par.?
yathā yugaṃ varatrayā nahyanti dharuṇāya kam / (8.1)
Par.?
evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye // (8.2)
Par.?
yatheyam pṛthivī mahī dādhāremān vanaspatīn / (9.1)
Par.?
evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye // (9.2)
Par.?
yamād ahaṃ vaivasvatāt subandhor mana ābharam / (10.1)
Par.?
jīvātave na mṛtyave 'tho ariṣṭatātaye // (10.2)
Par.?
nyag vāto 'va vāti nyak tapati sūryaḥ / (11.1) Par.?
nīcīnam aghnyā
duhe nyag bhavatu te rapaḥ // (11.2)
Par.?
ayam me hasto bhagavān ayam me bhagavattaraḥ / (12.1)
Par.?
ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ // (12.2)
Par.?
Duration=0.22087407112122 secs.