UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9878
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam / (1.1)
Par.?
tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya // (1.2)
Par.?
apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva / (2.1)
Par.?
mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ // (2.2)
Par.?
progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam / (3.1) Par.?
indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ // (3.2)
Par.?
ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ / (4.1)
Par.?
prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ // (4.2)
Par.?
praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ / (5.1)
Par.?
maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ // (5.2)
Par.?
upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya / (6.1)
Par.?
indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ // (6.2)
Par.?
sahasravājam abhimātiṣāhaṃ suteraṇam maghavānaṃ suvṛktim / (7.1)
Par.?
upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta // (7.2)
Par.?
saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit / (8.1)
Par.?
navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ // (8.2)
Par.?
apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ / (9.1)
Par.?
indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ // (9.2)
Par.?
vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe / (10.1)
Par.?
ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ // (10.2)
Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1)
Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2)
Par.?
Duration=0.057546138763428 secs.