Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9835
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau / (1.1) Par.?
krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn // (1.2) Par.?
sa id dānāya dabhyāya vanvañcyavānaḥ sūdair amimīta vedim / (2.1) Par.?
tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat // (2.2) Par.?
mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā / (3.1) Par.?
ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau // (3.2) Par.?
kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām / (4.1) Par.?
vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū // (4.2) Par.?
prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat / (5.1) Par.?
punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā // (5.2) Par.?
madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām / (6.1) Par.?
manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau // (6.2) Par.?
pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat / (7.1) Par.?
svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan // (7.2) Par.?
sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ / (8.1) Par.?
sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre // (8.2) Par.?
makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ / (9.1) Par.?
sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut // (9.2) Par.?
makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman / (10.1) Par.?
dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan // (10.2) Par.?
makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan / (11.1) Par.?
śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ // (11.2) Par.?
paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ / (12.1) Par.?
vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu // (12.2) Par.?
tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan / (13.1) Par.?
vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat // (13.2) Par.?
bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ / (14.1) Par.?
agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk // (14.2) Par.?
uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai / (15.1) Par.?
manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū // (15.2) Par.?
ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ / (16.1) Par.?
sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru // (16.2) Par.?
sa dvibandhur vaitaraṇo yaṣṭā sabardhuṃ dhenum asvaṃ duhadhyai / (17.1) Par.?
saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ // (17.2) Par.?
tadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan / (18.1) Par.?
sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa // (18.2) Par.?
iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ / (19.1) Par.?
dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā // (19.2) Par.?
adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ / (20.1) Par.?
ūrdhvā yacchreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā // (20.2) Par.?
adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ / (21.1) Par.?
śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ // (21.2) Par.?
adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ / (22.1) Par.?
rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau // (22.2) Par.?
adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ / (23.1) Par.?
vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān // (23.2) Par.?
adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu / (24.1) Par.?
saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau // (24.2) Par.?
yuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān / (25.1) Par.?
viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai // (25.2) Par.?
sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ / (26.1) Par.?
vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ // (26.2) Par.?
ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ / (27.1) Par.?
ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ // (27.2) Par.?
Duration=0.3211510181427 secs.