Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra yad vas triṣṭubham iṣam maruto vipro akṣarat / (1.1) Par.?
vi parvateṣu rājatha // (1.2) Par.?
yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam / (2.1) Par.?
ni parvatā ahāsata // (2.2) Par.?
ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ / (3.1) Par.?
dhukṣanta pipyuṣīm iṣam // (3.2) Par.?
vapanti maruto miham pra vepayanti parvatān / (4.1) Par.?
yad yāmaṃ yānti vāyubhiḥ // (4.2) Par.?
ni yad yāmāya vo girir ni sindhavo vidharmaṇe / (5.1) Par.?
mahe śuṣmāya yemire // (5.2) Par.?
yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe / (6.1) Par.?
yuṣmān prayaty adhvare // (6.2) Par.?
ud u tye aruṇapsavaś citrā yāmebhir īrate / (7.1) Par.?
vāśrā adhi ṣṇunā divaḥ // (7.2) Par.?
sṛjanti raśmim ojasā panthāṃ sūryāya yātave / (8.1) Par.?
te bhānubhir vi tasthire // (8.2) Par.?
imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ / (9.1) Par.?
imam me vanatā havam // (9.2) Par.?
trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu / (10.1) Par.?
utsaṃ kavandham udriṇam // (10.2) Par.?
maruto yaddha vo divaḥ sumnāyanto havāmahe / (11.1) Par.?
ā tū na upa gantana // (11.2) Par.?
yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame / (12.1) Par.?
uta pracetaso made // (12.2) Par.?
ā no rayim madacyutam purukṣuṃ viśvadhāyasam / (13.1) Par.?
iyartā maruto divaḥ // (13.2) Par.?
adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam / (14.1) Par.?
suvānair mandadhva indubhiḥ // (14.2) Par.?
etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ / (15.1) Par.?
adābhyasya manmabhiḥ // (15.2) Par.?
ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ / (16.1) Par.?
utsaṃ duhanto akṣitam // (16.2) Par.?
ud u svānebhir īrata ud rathair ud u vāyubhiḥ / (17.1) Par.?
ut stomaiḥ pṛśnimātaraḥ // (17.2) Par.?
yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam / (18.1) Par.?
rāye su tasya dhīmahi // (18.2) Par.?
imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ / (19.1) Par.?
vardhān kāṇvasya manmabhiḥ // (19.2) Par.?
kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ / (20.1) Par.?
brahmā ko vaḥ saparyati // (20.2) Par.?
nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ / (21.1) Par.?
śardhāṁ ṛtasya jinvatha // (21.2) Par.?
sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam / (22.1) Par.?
saṃ vajram parvaśo dadhuḥ // (22.2) Par.?
vi vṛtram parvaśo yayur vi parvatāṁ arājinaḥ / (23.1) Par.?
cakrāṇā vṛṣṇi pauṃsyam // (23.2) Par.?
anu tritasya yudhyataḥ śuṣmam āvann uta kratum / (24.1) Par.?
anv indraṃ vṛtratūrye // (24.2) Par.?
vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ / (25.1) Par.?
śubhrā vy añjata śriye // (25.2) Par.?
uśanā yat parāvata ukṣṇo randhram ayātana / (26.1) Par.?
dyaur na cakradad bhiyā // (26.2) Par.?
ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ / (27.1) Par.?
devāsa upa gantana // (27.2) Par.?
yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ / (28.1) Par.?
yānti śubhrā riṇann apaḥ // (28.2) Par.?
suṣome śaryaṇāvaty ārjīke pastyāvati / (29.1) Par.?
yayur nicakrayā naraḥ // (29.2) Par.?
kadā gacchātha maruta itthā vipraṃ havamānam / (30.1) Par.?
mārḍīkebhir nādhamānam // (30.2) Par.?
kaddha nūnaṃ kadhapriyo yad indram ajahātana / (31.1) Par.?
ko vaḥ sakhitva ohate // (31.2) Par.?
saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ / (32.1) Par.?
stuṣe hiraṇyavāśībhiḥ // (32.2) Par.?
o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya / (33.1) Par.?
vavṛtyāṃ citravājān // (33.2) Par.?
girayaś cin ni jihate parśānāso manyamānāḥ / (34.1) Par.?
parvatāś cin ni yemire // (34.2) Par.?
ākṣṇayāvāno vahanty antarikṣeṇa patataḥ / (35.1) Par.?
dhātāra stuvate vayaḥ // (35.2) Par.?
agnir hi jāni pūrvyaś chando na sūro arciṣā / (36.1) Par.?
te bhānubhir vi tasthire // (36.2) Par.?
Duration=0.1104941368103 secs.