UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9836
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa / (1.1)
Par.?
tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ // (1.2)
Par.?
ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam / (2.1)
Par.?
dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ // (2.2)
Par.?
ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi / (3.1)
Par.?
suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ // (3.2)
Par.?
ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana / (4.1) Par.?
subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ // (4.2)
Par.?
virūpāsa id ṛṣayas ta id gambhīravepasaḥ / (5.1)
Par.?
te aṅgirasaḥ sūnavas te agneḥ pari jajñire // (5.2)
Par.?
ye agneḥ pari jajñire virūpāso divas pari / (6.1)
Par.?
navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate // (6.2)
Par.?
indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam / (7.1)
Par.?
sahasram me dadato aṣṭakarṇyaḥ śravo deveṣv akrata // (7.2)
Par.?
pra nūnaṃ jāyatām ayam manus tokmeva rohatu / (8.1)
Par.?
yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate // (8.2)
Par.?
na tam aśnoti kaścana diva iva sānv ārabham / (9.1)
Par.?
sāvarṇyasya dakṣiṇā vi sindhur iva paprathe // (9.2)
Par.?
uta dāsā pariviṣe smaddiṣṭī goparīṇasā / (10.1)
Par.?
yadus turvaś ca māmahe // (10.2)
Par.?
sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā / (11.1)
Par.?
sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam // (11.2)
Par.?
Duration=0.18949508666992 secs.