Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā nūnam aśvinā yuvaṃ vatsasya gantam avase / (1.1) Par.?
prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ // (1.2) Par.?
yad antarikṣe yad divi yat pañca mānuṣāṁ anu / (2.1) Par.?
nṛmṇaṃ tad dhattam aśvinā // (2.2) Par.?
ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ / (3.1) Par.?
evet kāṇvasya bodhatam // (3.2) Par.?
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate / (4.1) Par.?
ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ // (4.2) Par.?
yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam / (5.1) Par.?
tena māviṣṭam aśvinā // (5.2) Par.?
yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ / (6.1) Par.?
ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ // (6.2) Par.?
ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā / (7.1) Par.?
ā somam madhumattamaṃ gharmaṃ siñcād atharvaṇi // (7.2) Par.?
ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā / (8.1) Par.?
ā vāṃ stomā ime mama nabho na cucyavīrata // (8.2) Par.?
yad adya vāṃ nāsatyokthair ācucyuvīmahi / (9.1) Par.?
yad vā vāṇībhir aśvinevet kāṇvasya bodhatam // (9.2) Par.?
yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva / (10.1) Par.?
pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām // (10.2) Par.?
yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā / (11.1) Par.?
vartis tokāya tanayāya yātam // (11.2) Par.?
yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā / (12.1) Par.?
yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ // (12.2) Par.?
yad adyāśvināv ahaṃ huveya vājasātaye / (13.1) Par.?
yat pṛtsu turvaṇe sahas tacchreṣṭham aśvinor avaḥ // (13.2) Par.?
ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā / (14.1) Par.?
ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha // (14.2) Par.?
yan nāsatyā parāke arvāke asti bheṣajam / (15.1) Par.?
tena nūnaṃ vimadāya pracetasā chardir vatsāya yacchatam // (15.2) Par.?
abhutsy u pra devyā sākaṃ vācāham aśvinoḥ / (16.1) Par.?
vy āvar devy ā matiṃ vi rātim martyebhyaḥ // (16.2) Par.?
pra bodhayoṣo aśvinā pra devi sūnṛte mahi / (17.1) Par.?
pra yajñahotar ānuṣak pra madāya śravo bṛhat // (17.2) Par.?
yad uṣo yāsi bhānunā saṃ sūryeṇa rocase / (18.1) Par.?
ā hāyam aśvino ratho vartir yāti nṛpāyyam // (18.2) Par.?
yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ / (19.1) Par.?
yat
indecl.
āpā
PPP, n.p.m.
aṃśu
n.p.m.
go
n.p.f.
na
indecl.
duh
3. pl., Pre. ind.
→ nū (19.2) [conj]
← devay (19.2) [advcl]
ūdhas,
i.p.n.
yad vā vāṇīr anūṣata pra devayanto aśvinā // (19.2) Par.?
yat
indecl.

indecl.
vāṇī
n.p.f.
,
3. pl., s-aor.
← duh (19.1) [conj]
pra
indecl.
devay
Pre. ind., n.p.m.
root
→ duh (19.1) [advcl]
aśvin.
ac.d.m.
pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe / (20.1) Par.?
pra dakṣāya pracetasā // (20.2) Par.?
yan nūnaṃ dhībhir aśvinā pitur yonā niṣīdathaḥ / (21.1) Par.?
yad vā sumnebhir ukthyā // (21.2) Par.?
Duration=0.1154351234436 secs.