Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ / (1.1) Par.?
harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma // (1.2) Par.?
yas te ratho manaso javīyān endra tena somapeyāya yāhi / (2.1) Par.?
tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ // (2.2) Par.?
haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva / (3.1) Par.?
asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya // (3.2) Par.?
yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām / (4.1) Par.?
tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha // (4.2) Par.?
yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha / (5.1) Par.?
sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ // (5.2) Par.?
idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato / (6.1) Par.?
pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ // (6.2) Par.?
vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante / (7.1) Par.?
asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya // (7.2) Par.?
pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni / (8.1) Par.?
satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām // (8.2) Par.?
ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām / (9.1) Par.?
na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca // (9.2) Par.?
abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām / (10.1) Par.?
raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān // (10.2) Par.?
Duration=0.095740079879761 secs.