Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11203
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya indra somapātamo madaḥ śaviṣṭha cetati / (1.1) Par.?
yenā haṃsi ny atriṇaṃ tam īmahe // (1.2) Par.?
yenā daśagvam adhriguṃ vepayantaṃ svarṇaram / (2.1) Par.?
yenā samudram āvithā tam īmahe // (2.2) Par.?
yena sindhum mahīr apo rathāṁ iva pracodayaḥ / (3.1) Par.?
yad
i.s.n.
sindhu
ac.s.m.
mahi
ac.p.f.
ap
ac.p.f.
ratha
ac.p.m.
iva
indecl.
pracoday
2. sg., Pre. inj.
→ yā (3.2) [advcl:fin]
← tad (3.2) [acl]
panthām ṛtasya yātave tam īmahe // (3.2) Par.?
pathin
ac.s.m.
ṛta
g.s.n.
,
Inf., indecl.
← pracoday (3.1) [advcl]
tad
ac.s.m.
→ pracoday (3.1) [acl:crel]
ī.
1. pl., Pre. ind.
root
imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ / (4.1) Par.?
yenā nu sadya ojasā vavakṣitha // (4.2) Par.?
imaṃ juṣasva girvaṇaḥ samudra iva pinvate / (5.1) Par.?
idam
ac.s.m.
juṣ
2. sg., Pre. imp.
root
girvaṇas.
ac.s.n.
samudra
n.s.m.
iva
indecl.
pinv.
3. sg., Pre. ind.
root
indra viśvābhir ūtibhir vavakṣitha // (5.2) Par.?
indra
v.s.m.
viśva
i.p.f.
ūti
i.p.f.
vakṣ.
2. sg., Perf.
root
yo no devaḥ parāvataḥ sakhitvanāya māmahe / (6.1) Par.?
divo na vṛṣṭim prathayan vavakṣitha // (6.2) Par.?
vavakṣur asya ketavo uta vajro gabhastyoḥ / (7.1) Par.?
vakṣ
3. pl., Perf.
root
→ vardhay (7.2) [advcl]
idam
g.s.m.
ketu
n.p.m.
uta
indecl.
vajra
n.s.m.
gabhasti,
l.d.m.
yat sūryo na rodasī avardhayat // (7.2) Par.?
yat
indecl.
sūrya
n.s.m.
na
indecl.
rodasī
ac.d.f.
vardhay.
3. sg., Impf.
← vakṣ (7.1) [advcl]
yadi pravṛddha satpate sahasram mahiṣāṁ aghaḥ / (8.1) Par.?
yadi
indecl.
pravṛdh
PPP, v.s.m.
satpati
v.s.m.
sahasra
ac.s.n.
mahiṣa
ac.p.m.
ghas,
2. sg., root aor.
← vṛdh (8.2) [advcl]
ād it ta indriyam mahi pra vāvṛdhe // (8.2) Par.?
āt
indecl.
id
indecl.
tvad
g.s.a.
indriya
n.s.n.
mahi
n.s.n.
pra
indecl.
vṛdh.
3. sg., Perf.
root
→ ghas (8.1) [advcl]
indraḥ sūryasya raśmibhir ny arśasānam oṣati / (9.1) Par.?
agnir vaneva sāsahiḥ pra vāvṛdhe // (9.2) Par.?
iyaṃ ta ṛtviyāvatī dhītir eti navīyasī / (10.1) Par.?
saparyantī purupriyā mimīta it // (10.2) Par.?
garbho yajñasya devayuḥ kratum punīta ānuṣak / (11.1) Par.?
stomair indrasya vāvṛdhe mimīta it // (11.2) Par.?
sanir mitrasya papratha indraḥ somasya pītaye / (12.1) Par.?
prācī vāśīva sunvate mimīta it // (12.2) Par.?
yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ / (13.1) Par.?
ghṛtaṃ na pipya āsany ṛtasya yat // (13.2) Par.?
uta svarāje aditi stomam indrāya jījanat / (14.1) Par.?
purupraśastam ūtaya ṛtasya yat // (14.2) Par.?
abhi vahnaya ūtaye 'nūṣata praśastaye / (15.1) Par.?
na deva vivratā harī ṛtasya yat // (15.2) Par.?
yat somam indra viṣṇavi yad vā gha trita āptye / (16.1) Par.?
yad vā marutsu mandase sam indubhiḥ // (16.2) Par.?
yad vā śakra parāvati samudre adhi mandase / (17.1) Par.?
asmākam it sute raṇā sam indubhiḥ // (17.2) Par.?
yad vāsi sunvato vṛdho yajamānasya satpate / (18.1) Par.?
ukthe vā yasya raṇyasi sam indubhiḥ // (18.2) Par.?
devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi / (19.1) Par.?
adhā yajñāya turvaṇe vy ānaśuḥ // (19.2) Par.?
yajñebhir yajñavāhasaṃ somebhiḥ somapātamam / (20.1) Par.?
hotrābhir indraṃ vāvṛdhur vy ānaśuḥ // (20.2) Par.?
mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ / (21.1) Par.?
viśvā vasūni dāśuṣe vy ānaśuḥ // (21.2) Par.?
indraṃ vṛtrāya hantave devāso dadhire puraḥ / (22.1) Par.?
indraṃ vāṇīr anūṣatā sam ojase // (22.2) Par.?
mahāntam mahinā vayaṃ stomebhir havanaśrutam / (23.1) Par.?
arkair abhi pra ṇonumaḥ sam ojase // (23.2) Par.?
na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam / (24.1) Par.?
amād id asya titviṣe sam ojasaḥ // (24.2) Par.?
yad indra pṛtanājye devās tvā dadhire puraḥ / (25.1) Par.?
ād it te haryatā harī vavakṣatuḥ // (25.2) Par.?
yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ / (26.1) Par.?
ād it te haryatā harī vavakṣatuḥ // (26.2) Par.?
yadā te viṣṇur ojasā trīṇi padā vicakrame / (27.1) Par.?
ād it te haryatā harī vavakṣatuḥ // (27.2) Par.?
yadā te haryatā harī vāvṛdhāte dive dive / (28.1) Par.?
ād it te viśvā bhuvanāni yemire // (28.2) Par.?
yadā te mārutīr viśas tubhyam indra niyemire / (29.1) Par.?
ād it te viśvā bhuvanāni yemire // (29.2) Par.?
yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ / (30.1) Par.?
ād it te viśvā bhuvanāni yemire // (30.2) Par.?
imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ / (31.1) Par.?
jāmim padeva pipratīm prādhvare // (31.2) Par.?
yad asya dhāmani priye samīcīnāso asvaran / (32.1) Par.?
nābhā yajñasya dohanā prādhvare // (32.2) Par.?
suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ / (33.1) Par.?
hoteva pūrvacittaye prādhvare // (33.2) Par.?
Duration=0.19445419311523 secs.