Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraḥ suteṣu someṣu kratum punīta ukthyam / (1.1) Par.?
indra
n.s.m.
su
PPP, l.p.m.
soma
l.p.m.
kratu
ac.s.m.

3. sg., Pre. ind.
root
ukthya.
ac.s.m.
vide vṛdhasya dakṣaso mahān hi ṣaḥ // (1.2) Par.?
vid
3. sg., Pre. ind.
root
vṛdha
g.s.m.
dakṣas.
g.s.m.
mahat
n.s.m.
root
hi
indecl.
tad.
n.s.m.
sa prathame vyomani devānāṃ sadane vṛdhaḥ / (2.1) Par.?
tad
n.s.m.
prathama
l.s.n.
vyoman
l.s.n.
deva
g.p.m.
sadana
l.s.n.
vṛdha
n.s.m.
root
→ pāra (2.2) [acl:rel]
supāraḥ suśravastamaḥ sam apsujit // (2.2) Par.?
su
indecl.
∞ pāra
n.s.m.
← vṛdha (2.1) [acl]
su
indecl.
∞ śravastama
n.s.m.
sam
indecl.
apsujit.
n.s.m.
tam ahve vājasātaya indram bharāya śuṣmiṇam / (3.1) Par.?
bhavā naḥ sumne antamaḥ sakhā vṛdhe // (3.2) Par.?
iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ / (4.1) Par.?
mandāno asya barhiṣo vi rājasi // (4.2) Par.?
nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe / (5.1) Par.?
rayiṃ naś citram ā bharā svarvidam // (5.2) Par.?
stotā yat te vicarṣaṇir atipraśardhayad giraḥ / (6.1) Par.?
stotṛ
n.s.m.
yat
indecl.
tvad
d.s.a.
atipraśardhay
3. sg., Pre. inj.
← ruh (6.2) [advcl]
gir,
ac.p.f.
vayā ivānu rohate juṣanta yat // (6.2) Par.?
vayā
n.p.f.
iva
indecl.
∞ anu
indecl.
ruh,
3. sg., Pre. ind.
root
→ atipraśardhay (6.1) [advcl]
juṣ
3. pl., Pre. inj.
yat.
indecl.
pratnavaj janayā giraḥ śṛṇudhī jaritur havam / (7.1) Par.?
pratna
comp.
∞ vat
indecl.
janay
1. sg., Pre. sub.
root
gir.
ac.p.f.
śru
2. sg., Pre. imp.
root
jaritṛ
g.s.m.
hava.
ac.s.m.
made made vavakṣithā sukṛtvane // (7.2) Par.?
mada
l.s.m.
mada
l.s.m.
vakṣ
2. sg., Perf.
root
su
indecl.
∞ kṛtvan.
d.s.m.
krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ / (8.1) Par.?
krīḍ
3. pl., Pre. ind.
root
idam
g.s.m.
→ vac (8.2) [acl:rel]
sūnṛtā
n.p.f.
ap
n.p.f.
na
indecl.
pravat
i.s.f.
i,
Pre. ind., n.p.f.
ayā dhiyā ya ucyate patir divaḥ // (8.2) Par.?
idam
i.s.f.
dhī
i.s.f.
yad
n.s.m.
vac
3. sg., Ind. pass.
← idam (8.1) [acl]
pati
n.s.m.
div.
g.s.m.
uto patir ya ucyate kṛṣṭīnām eka id vaśī / (9.1) Par.?
namovṛdhair avasyubhiḥ sute raṇa // (9.2) Par.?
stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā / (10.1) Par.?
gantārā dāśuṣo gṛhaṃ namasvinaḥ // (10.2) Par.?
tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ / (11.1) Par.?
ā yāhi yajñam āśubhiḥ śam iddhi te // (11.2) Par.?
indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya / (12.1) Par.?
śravaḥ sūribhyo amṛtaṃ vasutvanam // (12.2) Par.?
have tvā sūra udite have madhyandine divaḥ / (13.1) Par.?
juṣāṇa indra saptibhir na ā gahi // (13.2) Par.?
ā tū gahi pra tu drava matsvā sutasya gomataḥ / (14.1) Par.?
tantuṃ tanuṣva pūrvyaṃ yathā vide // (14.2) Par.?
tantu
ac.s.m.
tan
2. sg., Pre. imp.
root
pūrvya,
ac.s.m.
yathā
indecl.
vid.
3. sg., Pre. ind.
yacchakrāsi parāvati yad arvāvati vṛtrahan / (15.1) Par.?
yad vā samudre andhaso 'vited asi // (15.2) Par.?
indraṃ vardhantu no gira indraṃ sutāsa indavaḥ / (16.1) Par.?
indre haviṣmatīr viśo arāṇiṣuḥ // (16.2) Par.?
tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ / (17.1) Par.?
tad
ac.s.m.
id
indecl.
vipra
n.p.m.
root
avasyu
n.p.m.
pravatvat
i.p.f.
ūti
i.p.f.
indraṃ kṣoṇīr avardhayan vayā iva // (17.2) Par.?
indra
ac.s.m.
vardhay
3. pl., Impf.
root
vayā
n.p.f.
iva.
indecl.
trikadrukeṣu cetanaṃ devāso yajñam atnata / (18.1) Par.?
tam id vardhantu no giraḥ sadāvṛdham // (18.2) Par.?
stotā yat te anuvrata ukthāny ṛtuthā dadhe / (19.1) Par.?
śuciḥ pāvaka ucyate so adbhutaḥ // (19.2) Par.?
tad id rudrasya cetati yahvam pratneṣu dhāmasu / (20.1) Par.?
mano yatrā vi tad dadhur vicetasaḥ // (20.2) Par.?
yadi me sakhyam āvara imasya pāhy andhasaḥ / (21.1) Par.?
yena viśvā ati dviṣo atārima // (21.2) Par.?
kadā ta indra girvaṇa stotā bhavāti śantamaḥ / (22.1) Par.?
kadā no gavye aśvye vasau dadhaḥ // (22.2) Par.?
uta te suṣṭutā harī vṛṣaṇā vahato ratham / (23.1) Par.?
ajuryasya madintamaṃ yam īmahe // (23.2) Par.?
tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ / (24.1) Par.?
ni barhiṣi priye sadad adha dvitā // (24.2) Par.?
vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ / (25.1) Par.?
dhukṣasva pipyuṣīm iṣam avā ca naḥ // (25.2) Par.?
indra tvam avited asītthā stuvato adrivaḥ / (26.1) Par.?
ṛtād iyarmi te dhiyam manoyujam // (26.2) Par.?
iha tyā sadhamādyā yujānaḥ somapītaye / (27.1) Par.?
harī indra pratadvasū abhi svara // (27.2) Par.?
abhi svarantu ye tava rudrāsaḥ sakṣata śriyam / (28.1) Par.?
uto marutvatīr viśo abhi prayaḥ // (28.2) Par.?
imā asya pratūrtayaḥ padaṃ juṣanta yad divi / (29.1) Par.?
nābhā yajñasya saṃ dadhur yathā vide // (29.2) Par.?
nābhi
l.s.f.
root
yajña
g.s.m.
sam
indecl.
yathā
indecl.
vid.
3. sg., Pre. ind.
ayaṃ dīrghāya cakṣase prāci prayaty adhvare / (30.1) Par.?
mimīte yajñam ānuṣag vicakṣya // (30.2) Par.?
vṛṣāyam indra te ratha uto te vṛṣaṇā harī / (31.1) Par.?
vṛṣā tvaṃ śatakrato vṛṣā havaḥ // (31.2) Par.?
vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ / (32.1) Par.?
vṛṣā yajño yam invasi vṛṣā havaḥ // (32.2) Par.?
vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ / (33.1) Par.?
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ // (33.2) Par.?
Duration=0.14491295814514 secs.