UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9843
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ / (1.1)
Par.?
yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat // (1.2)
Par.?
ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam / (2.1)
Par.?
ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ // (2.2)
Par.?
yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ / (3.1)
Par.?
sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ // (3.2)
Par.?
yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva / (4.1)
Par.?
sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme // (4.2)
Par.?
bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām / (5.1)
Par.?
śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma // (5.2)
Par.?
sam ajryā parvatyā vasūni dāsā vṛtrāṇy āryā jigetha / (6.1)
Par.?
śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ // (6.2)
Par.?
dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā / (7.1)
Par.?
dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu // (7.2)
Par.?
tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk / (8.1)
Par.?
tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ // (8.2) Par.?
devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan / (9.1)
Par.?
yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ // (9.2)
Par.?
piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan / (10.1)
Par.?
juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit // (10.2)
Par.?
śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ / (11.1)
Par.?
samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit // (11.2)
Par.?
ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ / (12.1)
Par.?
sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva // (12.2)
Par.?
Duration=0.2225558757782 secs.