UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9849
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ / (1.1)
Par.?
pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā // (1.2)
Par.?
pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam / (2.1)
Par.?
bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi // (2.2)
Par.?
divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā / (3.1)
Par.?
abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat // (3.2)
Par.?
abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ / (4.1)
Par.?
rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi // (4.2)
Par.?
imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā / (5.1)
Par.?
asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā // (5.2)
Par.?
tṛṣṭāmayā prathamaṃ yātave sajūḥ susartvā rasayā śvetyā tyā / (6.1)
Par.?
tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase // (6.2)
Par.?
ṛjīty enī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi / (7.1) Par.?
adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā // (7.2)
Par.?
svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī / (8.1)
Par.?
ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham // (8.2)
Par.?
sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau / (9.1)
Par.?
mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ // (9.2)
Par.?
Duration=0.17715215682983 secs.