Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam v abhi pra gāyata puruhūtam puruṣṭutam / (1.1) Par.?
indraṃ gīrbhis taviṣam ā vivāsata // (1.2) Par.?
yasya dvibarhaso bṛhat saho dādhāra rodasī / (2.1) Par.?
girīṃr ajrāṁ apaḥ svar vṛṣatvanā // (2.2) Par.?
sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase / (3.1) Par.?
indra jaitrā śravasyā ca yantave // (3.2) Par.?
taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim / (4.1) Par.?
u lokakṛtnum adrivo hariśriyam // (4.2) Par.?
yena jyotīṃṣy āyave manave ca viveditha / (5.1) Par.?
mandāno asya barhiṣo vi rājasi // (5.2) Par.?
tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā / (6.1) Par.?
vṛṣapatnīr apo jayā dive dive // (6.2) Par.?
tava tyad indriyam bṛhat tava śuṣmam uta kratum / (7.1) Par.?
vajraṃ śiśāti dhiṣaṇā vareṇyam // (7.2) Par.?
tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ / (8.1) Par.?
tvām āpaḥ parvatāsaś ca hinvire // (8.2) Par.?
tvad
ac.s.a.
ap
n.p.f.
parvata
n.p.m.
ca
indecl.
hi.
3. pl., Pre. ind.
root
tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ / (9.1) Par.?
tvāṃ śardho madaty anu mārutam // (9.2) Par.?
tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe / (10.1) Par.?
satrā viśvā svapatyāni dadhiṣe // (10.2) Par.?
satrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase / (11.1) Par.?
nānya indrāt karaṇam bhūya invati // (11.2) Par.?
yad indra manmaśas tvā nānā havanta ūtaye / (12.1) Par.?
asmākebhir nṛbhir atrā svar jaya // (12.2) Par.?
araṃ kṣayāya no mahe viśvā rūpāṇy āviśan / (13.1) Par.?
indraṃ jaitrāya harṣayā śacīpatim // (13.2) Par.?
Duration=0.061944007873535 secs.