UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9850
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana / (1.1) Par.?
ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā // (1.2)
Par.?
tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari / (2.1)
Par.?
vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ // (2.2)
Par.?
tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret / (3.1)
Par.?
goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṁ aśiśrayuḥ // (3.2)
Par.?
apa hata rakṣaso bhaṅgurāvata skabhāyata nirṛtiṃ sedhatāmatim / (4.1)
Par.?
ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ // (4.2)
Par.?
divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ / (5.1)
Par.?
vāyoś cid ā somarabhastarebhyo 'gneś cid
arca pitukṛttarebhyaḥ // (5.2)
Par.?
bhurantu no yaśasaḥ
sotv andhaso grāvāṇo vācā divitā divitmatā / (6.1)
Par.?
naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ // (6.2)
Par.?
sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te / (7.1)
Par.?
duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ // (7.2)
Par.?
ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ / (8.1)
Par.?
vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate // (8.2)
Par.?
Duration=0.16526412963867 secs.