Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ / (1.1) Par.?
naraṃ nṛṣāham maṃhiṣṭham // (1.2) Par.?
yasminn ukthāni raṇyanti viśvāni ca śravasyā / (2.1) Par.?
yad
l.s.m.
uktha
n.p.n.
ran
3. pl., Pre. ind.
root
→ avas (2.2) [advcl:manner]
viśva
n.p.n.
ca
indecl.
śravasya
i.s.n.
apām avo na samudre // (2.2) Par.?
ap
g.p.f.
avas
n.s.n.
← ran (2.1) [advcl]
na
indecl.
samudra.
l.s.m.
taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum / (3.1) Par.?
maho vājinaṃ sanibhyaḥ // (3.2) Par.?
yasyānūnā gabhīrā madā uravas tarutrāḥ / (4.1) Par.?
harṣumantaḥ śūrasātau // (4.2) Par.?
tam id dhaneṣu hiteṣv adhivākāya havante / (5.1) Par.?
yeṣām indras te jayanti // (5.2) Par.?
tam ic cyautnair āryanti taṃ kṛtebhiś carṣaṇayaḥ / (6.1) Par.?
eṣa indro varivaskṛt // (6.2) Par.?
indro brahmendra ṛṣir indraḥ purū puruhūtaḥ / (7.1) Par.?
mahān mahībhiḥ śacībhiḥ // (7.2) Par.?
sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ / (8.1) Par.?
tad
n.s.m.
stomya.
n.s.m.
root
tad
n.s.m.
hvā
Ger., n.s.m.
root
satya
n.s.m.
satvan
n.s.m.
ekaś cit sann abhibhūtiḥ // (8.2) Par.?
eka
n.s.m.
cit
indecl.
as
Pre. ind., n.s.m.
abhibhūti.
n.s.m.
root
tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ / (9.1) Par.?
indraṃ vardhanti kṣitayaḥ // (9.2) Par.?
praṇetāraṃ vasyo acchā kartāraṃ jyotiḥ samatsu / (10.1) Par.?
sāsahvāṃsaṃ yudhāmitrān // (10.2) Par.?
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ / (11.1) Par.?
indro viśvā ati dviṣaḥ // (11.2) Par.?
sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca / (12.1) Par.?
acchā ca naḥ sumnaṃ neṣi // (12.2) Par.?
Duration=0.04492712020874 secs.