UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9851
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhrapruṣo na vācā
pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ / (1.1)
Par.?
sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase // (1.2)
Par.?
śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ / (2.1)
Par.?
divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ // (2.2)
Par.?
pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ / (3.1)
Par.?
pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ // (3.2)
Par.?
yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati / (4.1)
Par.?
viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata // (4.2)
Par.?
yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu / (5.1)
Par.?
śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ // (5.2) Par.?
pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ / (6.1)
Par.?
vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota // (6.2)
Par.?
ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat / (7.1)
Par.?
revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu // (7.2)
Par.?
te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ / (8.1)
Par.?
te no 'vantu rathatūr manīṣām
mahaś ca yāmann adhvare cakānāḥ // (8.2)
Par.?
Duration=0.1615879535675 secs.