Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ādityas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ / (1.1) Par.?
ādityānām apūrvyaṃ savīmani // (1.2) Par.?
anarvāṇo hy eṣām panthā ādityānām / (2.1) Par.?
adabdhāḥ santi pāyavaḥ sugevṛdhaḥ // (2.2) Par.?
tat su naḥ savitā bhago varuṇo mitro aryamā / (3.1) Par.?
śarma yacchantu sapratho yad īmahe // (3.2) Par.?
devebhir devy adite 'riṣṭabharmann ā gahi / (4.1) Par.?
smat sūribhiḥ purupriye suśarmabhiḥ // (4.2) Par.?
te hi putrāso aditer vidur dveṣāṃsi yotave / (5.1) Par.?
aṃhoś cid urucakrayo 'nehasaḥ // (5.2) Par.?
aditir no divā paśum aditir naktam advayāḥ / (6.1) Par.?
aditiḥ pātv aṃhasaḥ sadāvṛdhā // (6.2) Par.?
uta syā no divā matir aditir ūtyā gamat / (7.1) Par.?
sā śantāti mayas karad apa sridhaḥ // (7.2) Par.?
uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā / (8.1) Par.?
yuyuyātām ito rapo apa sridhaḥ // (8.2) Par.?
śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ / (9.1) Par.?
śaṃ vāto vātv arapā apa sridhaḥ // (9.2) Par.?
apāmīvām apa sridham apa sedhata durmatim / (10.1) Par.?
ādityāso yuyotanā no aṃhasaḥ // (10.2) Par.?
yuyotā śarum asmad āṃ ādityāsa utāmatim / (11.1) Par.?
ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ // (11.2) Par.?
tat su naḥ śarma yacchatādityā yan mumocati / (12.1) Par.?
enasvantaṃ cid enasaḥ sudānavaḥ // (12.2) Par.?
yo naḥ kaścid ririkṣati rakṣastvena martyaḥ / (13.1) Par.?
svaiḥ ṣa evai ririṣīṣṭa yur janaḥ // (13.2) Par.?
sam it tam agham aśnavad duḥśaṃsam martyaṃ ripum / (14.1) Par.?
yo asmatrā durhaṇāvāṁ upa dvayuḥ // (14.2) Par.?
pākatrā sthana devā hṛtsu jānītha martyam / (15.1) Par.?
upa dvayuṃ cādvayuṃ ca vasavaḥ // (15.2) Par.?
ā śarma parvatānām otāpāṃ vṛṇīmahe / (16.1) Par.?
dyāvākṣāmāre asmad rapas kṛtam // (16.2) Par.?
te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ / (17.1) Par.?
ati viśvāni duritā pipartana // (17.2) Par.?
tuce tanāya tat su no drāghīya āyur jīvase / (18.1) Par.?
ādityāsaḥ sumahasaḥ kṛṇotana // (18.2) Par.?
yajño hīᄆo vo antara ādityā asti mṛᄆata / (19.1) Par.?
yuṣme id vo api ṣmasi sajātye // (19.2) Par.?
bṛhad varūtham marutāṃ devaṃ trātāram aśvinā / (20.1) Par.?
mitram īmahe varuṇaṃ svastaye // (20.2) Par.?
aneho mitrāryaman nṛvad varuṇa śaṃsyam / (21.1) Par.?
trivarūtham maruto yanta naś chardiḥ // (21.2) Par.?
ye ciddhi mṛtyubandhava ādityā manavaḥ smasi / (22.1) Par.?
pra sū na āyur jīvase tiretana // (22.2) Par.?
Duration=0.12414908409119 secs.