Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Therapy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uta devā avahitaṃ devā un nayathā punaḥ / (1.1) Par.?
utāgaś cakruṣaṃ devā devā jīvayathā punaḥ // (1.2) Par.?
dvāv imau vātau vāta ā sindhor ā parāvataḥ / (2.1) Par.?
dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ // (2.2) Par.?
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ / (3.1) Par.?
tvaṃ hi viśvabheṣajo devānāṃ dūta īyase // (3.2) Par.?
ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ / (4.1) Par.?
dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te // (4.2) Par.?
trāyantām iha devās trāyatām marutāṃ gaṇaḥ / (5.1) Par.?
trāyantāṃ viśvā bhūtāni yathāyam arapā asat // (5.2) Par.?
āpa id vā u bheṣajīr āpo amīvacātanīḥ / (6.1) Par.?
āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam // (6.2) Par.?
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī / (7.1) Par.?
anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi // (7.2) Par.?
Duration=0.13036012649536 secs.